- उन्नी _unnī
- उन्नी 1 P.1 To lead upwards, bring up; ऊर्ध्वं प्राणमुन्नयति Kaṭh.2.5.3; ब्रह्मादित्य मुन्नयति Mb.3.313.46.-2 To raise, erect, lift up; (Ā.) दण्डमुन्नयते Sk.; स्वदंष्ट्रोन्नीतधरो वराहः Bhāg.-3 To bring out of, free from, help, rescue, redeem; रसाया लीलयोन्नीतां उर्वीम् Bhāg.-4 To draw up (as water); वने निपूतं वन उन्नयध्वम् Rv.2.14.9.-5 To stroke; straighten out.-6 To lead out or aside, lead away; एकान्तमुन्नीय Mb.-7 To press out, extract.-8 To infer, ascertain, guess, conjecture; कथमपि स इत्युन्नेतव्यस्तथापि दृशोः प्रियः U.3.22,1.29,6.26; V.4; प्रकृतिप्रत्ययाद्यर्थैः संकीर्णे लिङ्गमुन्नयेत् Ak.-9 To fill completely.-1 To lead off (in singing), काचित्समं मुकुन्देन स्वरजातीरमिश्रिताः । उन्निन्ये पूजिता तेन प्रीयतां साधु- साध्विति ॥ Bhāg.1.33.1.-11 To lead aside, separate; दैवेनैकत्र नीतानामुन्नीतानां स्वकर्मभिः Bhāg.7.2.21.
Sanskrit-English dictionary. 2013.